A 475-36 Garuḍastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/36
Title: Garuḍastotra
Dimensions: 0 x 0 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1924
Acc No.: NAK 4/2155
Remarks:
Reel No. A 475-36 Inventory No. 22423
Title Garuḍastotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.5 x. 9 2 cm?
Folios 2
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ga. sto and in the lower right-hand margin under the word rāmaḥ
Date of Copying SAM 1924
Place of Deposit NAK
Accession No. 4/2155
Manuscript Features
Excerpts
«Complete transcription:»
oṁ namo bhagavate garuḍāya || ||
suparṇaṃ vainateyaṃ ca nāgāriṃ nāgabhūṣaṇam
jitāntakaṃ viṣāriṃ ca ajitaṃ viśvarūpiṇam || 1 ||
garutmantaṃ vayaḥśreṣṭhaṃ tārkṣyaṃ kāśyapanandanam ||
dvādaśaitāni nāmāni garuḍasya mahātmanaḥ || 2 ||
yaḥ paṭhet prātar utthāya snāne vāśane pi vā ||
viṣaṃ na kramate tasya na ca hiṃsanti hiṃsakāḥ || 3 ||
saṅgrāme vyavahāre ca vijayas tasya jāyate ||
bandh⟨a⟩[ā]n muktim āpnoti yātrāyāṃ siddhir eva ca || 4 || ||
iti śrīgariḍastotraṃ samāptaṃ saṃpūrṇaṃ śubham bhūyāt sadā
|| || || || || || || || ||
śrīsamvat 1924 vaiśāṣa(!)māse kṛṣṇapakṣe 30 vāsare śanaiścaraḥ || ❁ || || ❁ || || ❁ || || (fol. 1v1–2r)
Microfilm Details
Reel No. A 475/36
Date of Filming 07-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-06-2009
Bibliography